Top Guidelines Of bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।





आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।







सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

अनेन more info पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page